Tuesday, 26 September 2017

अनेकसंशयोच्छेदि, परोक्षार्थस्य दर्शकम् ।

अनेकसंशयोच्छेदि, परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं, यस्य नास्ति अन्धैव सः ॥ aneka-saMshayo_chchhedi, paroksh_Arthasya darshakam |sarvasya lochanam shAstram, yasya nAsti andhaiva saH ||   It blasts many doubts, foresees what is not obvious . science is the eye of everyone, one who hasn't got it, is like blind...

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते |

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते |यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा ||dIpo bhakShayate dhvAntam kajjalam cha prasUyate |yadannam bhakShayennityam jAyate tAdRishI prajA ||lamp eats darkness and produces black soot .what food (quality) [one] eats daily, so will [one] produce. (you are what you e...

Monday, 25 September 2017

Sunday, 24 September 2017

Saturday, 23 September 2017

Wednesday, 20 September 2017

Icons In Sanskrit -क्रियापदानि

Icons In Sanskrit 🕉 क्रियापदानि 🕉 ******** 😀 - हसति 😬 - निन्दति 😭 - रोदिति 😇 - भ्रमति 🤔 - चिन्तयति .......... 😡 - कुप्यति 😴 - स्वपिति 😩 - क्षमां याचते / जृम्भते 😳 - विस्मयो भवति / निर्निमेषं पश्यति 😌 - ध्यायति .......... 👁 - पश्यति 🗣 - वदति ✍ - लिखति 🙏� - प्रणमति 👉 - निर्दिशति .......... 🙌 - आशिषति �👃 - जिघ्रति 🚶🏻- गच्छति 🏃🏻-...

Monday, 18 September 2017

Sunday, 17 September 2017