Tuesday 26 September 2017

अनेकसंशयोच्छेदि, परोक्षार्थस्य दर्शकम् ।

अनेकसंशयोच्छेदि, परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं, यस्य नास्ति अन्धैव सः ॥


aneka-saMshayo_chchhedi, paroksh_Arthasya darshakam |
sarvasya lochanam shAstram, yasya nAsti andhaiva saH ||  


It blasts many doubts, foresees what is not obvious .
science is the eye of everyone, one who hasn't got it, is like blind .

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते |

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते |
यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा ||

dIpo bhakShayate dhvAntam kajjalam cha prasUyate |
yadannam bhakShayennityam jAyate tAdRishI prajA ||

lamp eats darkness and produces black soot .what food (quality) [one] eats daily, so will [one] produce. (you are what you eat)

Monday 25 September 2017

Sunday 24 September 2017

Saturday 23 September 2017

Wednesday 20 September 2017

Icons In Sanskrit -क्रियापदानि

Icons In Sanskrit
🕉 क्रियापदानि 🕉
********
😀 - हसति
😬 - निन्दति
😭 - रोदिति
😇 - भ्रमति
🤔 - चिन्तयति
..........
😡 - कुप्यति
😴 - स्वपिति
😩 - क्षमां याचते / जृम्भते
😳 - विस्मयो भवति / निर्निमेषं पश्यति
😌 - ध्यायति
..........
👁 - पश्यति
🗣 - वदति
✍ - लिखति
🙏� - प्रणमति
👉 - निर्दिशति
..........
🙌 - आशिषति
�👃 - जिघ्रति
🚶🏻- गच्छति
🏃🏻- धावति
💃🏻 - नृत्यति
..........

Monday 18 September 2017

Sunday 17 September 2017